Saturday 17 March 2012

Advaita Guru Parampara


In the Indian religious and philosophical traditions, all knowledge is traced back to the Gods and to the Rishis who saw the vedas. Thus, the advaita guru-paramparā (Lineage of Gurus in Non-dualism) begins with the Daiva-paramparā, followed by the Ṛṣi-paramparā, which includes the vedic seers Vaśiṣṭha, his son Śakti, his son Parāśara, his son Vyāsa, (the famous redactor of the vedas, he is also traditionally identified with Bādarāyaa, the composer of the Brahmasūtras), and Vyāsa's son Śuka. After Śuka, we turn to the Mānava-paramparā, which brings us to historical times and personalities.

Guru Parampara Sloka
For Advaita Guru Paramparā (Lineage of Gurus of Advaita), the following well known Sanskrit śloka among Smārtas provides the list of the early teachers of the Advaita Vedānta.,
नारायणं पद्मभुवं वशिष्ठं शक्तिं तत्पुत्रं पराशरं व्यासं शुकं गौडपादं महान्तं गोविन्दयोगीन्द्रं अथास्य शिष्यम्
श्री शंकराचार्यं अथास्य पद्मपादं हस्तामलकं शिष्यम् तं तोटकं वार्त्तिककारमन्यान् अस्मद् गुरून् सन्ततमानतोऽस्मि
अद्वैत गुरु परंपरा स्तोत्रम्

nārāyanam padmabhuvam vasitham śaktim ca tat-putram parāśaram ca
vyāsam śukam gauapāda mahāntam govinda yogīndram athāsya śiyam
śri śankarācāryam athāsya padmapādam ca hastāmalakam ca śiyam
tam trotakam vārtikakāramanyān asmad gurūn santatamānato’smi
Advaita-Guru-Paramparā-Stotram
List of Gurus in Parampara
The above advaita guru paramparā verse salutes the prominent gurus of advaita, starting from Nārāyaa through Adi Sankara and his disciples, up to the Acharyas of today. The paramparā thus lists:
§  Padmabhuva (Brahmā)
§  Śakti
§  Vyāsa
§  Śuka
§  PadmapādaHastāmalakaToaka, Vārtikakāra (Sureśvara) and others (i.e., the disciples of these four).

No comments:

Post a Comment